The Sanskrit Reader Companion

Show Summary of Solutions

Input: pāṇinīyavyākaraṇe sādhavaḥ śabdā asādhubhyo viviktāḥ prakṛtipratyayādivibhāgena jñāpyante

Sentence: पाणिनीयव्याकरणे साधवः शब्दा असाधुभ्यः विविक्ताः प्रकृतिप्रत्ययादिविभागेन ज्ञाप्यन्ते
पाणिनीय व्याकरणे साधवः शब्दाः असाधुभ्यः विविक्ताः प्रकृतिप्रत्यय आदि विभागेन ज्ञाप्यन्ते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria